यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषणः, पुं, (उष + ल्युट् ।) कटुरसः । इति हेम- चन्द्रः ॥ झाल इति भाषा ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषणः [ōṣaṇḥ], Pungency, sharp flavour. -णी A pot-herb.

"https://sa.wiktionary.org/w/index.php?title=ओषणः&oldid=253405" इत्यस्माद् प्रतिप्राप्तम्