यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ट्राविन्¦ त्रि॰ उष + करणे ष्ट्रन् तदस्त्यस्य विनि।
“छन्दो-विन् करणे ओष्ट्रमेखलादिति” वार्त्ति॰ दीर्घः। दाह-करणयुक्ते।
“पुनरोष्ट्राविन्यक्षत” श्रुतिः सि॰ कौ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ट्राविन् [ōṣṭrāvin], a. Burning.

"https://sa.wiktionary.org/w/index.php?title=ओष्ट्राविन्&oldid=253474" इत्यस्माद् प्रतिप्राप्तम्