संस्कृतम् सम्पाद्यताम्

  • ओष्ठः, अधरः, अभूमिसाह्वयः, छदः, दन्तछदः, दशनोछिष्टः, रदच्छदः, रदनच्छदः।

नामम् सम्पाद्यताम्

  • ओष्ठः नाम अधरः, दन्तछदः। मुखस्य पुरोभागॆ दृश्य्मानः दळः

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठः, पुं, (उष्यते दह्यते उष्णाहारेणेति । उष दाहे + “उषिकुषीति” । २ । ४ । थन् ॥) दन्ताच्छादकावयवः । उपर ठो~ट इति भाषा । तत्पर्य्यायः । रदनच्छदः २ दशनवासः ३ । इत्य- मरः ॥ दन्तवासः ४ दन्तवस्त्रम् ५ रदच्छदः ६ इति राजनिर्घण्टः ॥ तस्य द्विवचने ओष्ठौ ओष्ठा- धराविति यावत् ॥ (यथा, ऋग्वेदे । २ । ३९ । ६ । “ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः” । तथा मनुः । ८ । २८२ । “अवनिष्ठीवतो दर्पाद्द्वारोष्ठौ च्छेदयेन्नृपः” ॥ तथा, कुमारे ३ । ६७ । “उमामुखे विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठः [ōṣṭhḥ], [उष्यते उष्णाहारेण, उष्-कर्मणि थन् Uṇ.2.4.] A lip (lower or upper); द्वावोष्ठौ छेदयेन्नृपः Ms.8.282; अधर˚, बिम्ब˚. -ष्ठी A creeper bearing a red fruit to which the lip is commonly compared (बिम्बफल; Mar. तोण्डली). (In comp. the अ or आ of words before ओष्ठ may be optionally dropped, and the fem. may end in आ or ई as बिम्बो (म्बौ) ष्ठा-ष्ठी. [Vārt. ओत्वोष्ठयोः समासे वा Sk. on P.VI.1.94.] [cf. L. ostium]. -Comp. -अधरौ, -रम् the upper and lower lip. -अवलोप्य a. Which could be eaten with lips; मांसान्योष्ठावलोप्यानि साधनीयानि, देवताः । अश्नन्ति... ॥ Bk.5. 14. -उपमफला, -भा -फला the creeper Bryonia Grandis (whose fruit resembles a lip. Mar. तोंडली). -कोपः, -प्रकोपः a disease of the lips. -ज a. labial (produced by the lips). -जाहम् the root of the lip. -पल्लवः, -वम् a sprout-like or tender lip. -पाकः The cracking of lips due to cold &c. -पुटम् the cavity made by opening the lips. -पुष्पः -पुष्पम् the tree वन्धुक (Mar. दुपारी).-रोगः any disease of the lips.

"https://sa.wiktionary.org/w/index.php?title=ओष्ठः&oldid=494179" इत्यस्माद् प्रतिप्राप्तम्