यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठपुष्पः, पुं, (ओष्ठ इव पुष्पं यस्य ।) बन्धूकपुष्प- वृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठपुष्प¦ पु॰ अष्ठोपमानं पुष्पं यस्य। बन्धुकवृक्षे। राजनि॰

"https://sa.wiktionary.org/w/index.php?title=ओष्ठपुष्प&oldid=253506" इत्यस्माद् प्रतिप्राप्तम्