यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठोपमफला, स्त्री, (ओष्ठोपमानि ओष्टसदृशानि फलानि यस्याः ।) विम्बिका । इति जटाधरः ॥ (तेलाकुचा इति भाषा ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठोपमफला¦ स्त्री ओष्ठ उपमीयतेऽनेन ओष्टोपमं फलंयस्याः। विम्बिकालतायाम् (तेलाकुचा) जटाधरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठोपमफला¦ f. (-ला) The creeper, (Bryonia grandis:) see ओष्ठी। E. ओष्ठ a lip, उपम like, फल a flower, अच् and टाप् affixes; whose flower resembles a lip.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठोपमफला/ ओष्ठो f. = ओष्ठ-फलाabove L.

"https://sa.wiktionary.org/w/index.php?title=ओष्ठोपमफला&oldid=253529" इत्यस्माद् प्रतिप्राप्तम्