यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओहः [ōhḥ], Ved.

Bringing, performing; ऋध्यामा त ओहैः Rv.4.1.1.

Reaching.

Meditation.

A vehicle, means; गोरोहेण तौग्ऱ्यो न जिव्रिः Rv.1.18.5. -Comp. -ब्रह्मन् a. one who has sacred knowledge. ओहब्रह्माणो वि चरन्त्यु त्वे Rv.1.71.8.

"https://sa.wiktionary.org/w/index.php?title=ओहः&oldid=253547" इत्यस्माद् प्रतिप्राप्तम्