यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओहब्रह्मन्¦ पु॰ ऊह एषां ब्रह्मेति वा निरुक्तोक्तेः पृषो॰। ऊहब्रह्मयुक्ते।
“वेद्याभिरोहब्रह्मणो विचरन्तु त्वे” निरु॰

१३ ,

१३ ,। धृता श्रुतिः। स्तोत्रेण” भा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओहब्रह्मन्/ ओह--ब्रह्मन् m. (a priest) possessing or conveying ब्रह्मन्or sacred knowledge( उह्यमानम् ब्रह्म.. येषां तेSa1y. ) RV. x , 71 , 8.

"https://sa.wiktionary.org/w/index.php?title=ओहब्रह्मन्&oldid=253551" इत्यस्माद् प्रतिप्राप्तम्