यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औजस्य¦ न॰ ओजस् + स्वार्थेष्यञ्। ओजसि।
“दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत्” सा॰ द॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औजस्य [aujasya], a. Conducive to vigour or energy. -स्यम् Strength, vigour of life, energy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औजस्य mfn. conducive to or increasing vitality or energy Sus3r.

औजस्य n. vigour , energy Sa1h.

"https://sa.wiktionary.org/w/index.php?title=औजस्य&oldid=494194" इत्यस्माद् प्रतिप्राप्तम्