यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुलोमि¦ पुंस्त्री उडुलोम्नोऽपत्यम् बाह्वा॰ इञ्। उडुलोम्नोऽपत्ये बहुषु अ। डलोमाः उडुलोमान्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुलोमिः [auḍulōmiḥ], N. of a philosopher; Bādarāyaṇa Sūtras.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुलोमि m. a descendant of उडु-लोमन्, N. of a philosopher Ba1dar.

"https://sa.wiktionary.org/w/index.php?title=औडुलोमि&oldid=494199" इत्यस्माद् प्रतिप्राप्तम्