यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरपथिक¦ त्रि॰ उत्तरपथेन गच्छति तेना हृतं वा ठञ्। उत्तरपथेन अर्च्चिरादिमार्गेण

१ गन्तरि उपासकभेदे

२ तेनाहृते च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरपथिक¦ mfn. (-कः-की-कं) Going or coming in a northerly direction. E. उत्तर, पथ for पथिन् a road, ठक् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरपथिक mfn. (fr. उत्तर-पथ) , coming from or going towards the northern country Pa1n2. 5-1 , 77.

"https://sa.wiktionary.org/w/index.php?title=औत्तरपथिक&oldid=253815" इत्यस्माद् प्रतिप्राप्तम्