यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पात¦ त्रि॰ उत्पातस्य तज्ज्ञापकशास्त्रस्य व्याख्यानोग्रन्थःतत्रभवो वा ऋगयना॰ अण्।

१ उत्पातावेदकग्रन्थ-व्याख्याने ग्रन्थे

२ तत्रभवे च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पात [autpāta], a. (-ती f.) [उत्पात-अण्] Treating of portents (such as a work).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पात mfn. (fr. उत्-पातg. ऋगयना-दिPa1n2. 4-3 , 73 ), treating of or contained in a book which treats of portents T.

"https://sa.wiktionary.org/w/index.php?title=औत्पात&oldid=253868" इत्यस्माद् प्रतिप्राप्तम्