यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सर्गिकः, त्रि, (सामान्यविधिरुत्सर्गस्तस्य भावः । उत्सर्ग + ठञ् ।) सामान्यत्वम् । इति स्मार्त्ताः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सर्गिक¦ त्रि॰ उत्सर्गं सामान्यविधिमर्हति ष्ठञ्। सामा-न्यविधियोग्ये स्त्रियां ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सर्गिक¦ mfn. (-कः-की-कं)
1. Omitting, leaving.
2. Terminative, com- pleting, relating or belonging to a final ceremony, by which the rite is dismissed.
3. Natural, inherent.
4. Derivative, produced from or of, directly and naturally. E. उत्सर्ग abandoned, and ठञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सर्गिक [autsargika], a. (-की f.) [उत्सर्ग-ठञ्]

That which is liable to be abolished in exceptional cases, though generally valid (as a rule of grammar).

General (opp. to particular), not restricted

Terminating, concluding.

Leaving, quitting.

Natural, inherent.

Produced naturally or directly.

Derivative.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सर्गिक mfn. (fr. उत्-सर्ग) , belonging to or taught in a general rule , general , not particular or special , generally valid Ka1s3. Siddh. etc.

औत्सर्गिक mfn. terminating , completing , belonging to a final ceremony by which a rite is terminated

औत्सर्गिक mfn. abandoning , leaving

औत्सर्गिक mfn. natural , inherent

औत्सर्गिक mfn. derivative W.

"https://sa.wiktionary.org/w/index.php?title=औत्सर्गिक&oldid=494210" इत्यस्माद् प्रतिप्राप्तम्