यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदक¦ त्रि॰ उदकेन पूर्णं गृह्णाति उदकस्येदं वा अण्।

१ उदकपूर्णकुम्भग्राहके
“अपरेणाग्निमौदकोऽनुसंव्रज्य पा-णिग्राहं मूर्द्ध्वदेशेऽवसिञ्चति” गोभिलः।
“औदको गृ-हीतोदकुम्भः” सं॰ त॰ रघु॰।

२ उदकसम्बन्धिनि।
“औद-केनैव विधिना निर्वपेत् दक्षिणामुखः” मनुः। उदके भवःअण्।

३ जलभवे च।
“यानि चैवं प्रकाराणि स्थलजान्यौ-दकानि च”
“स्थलजौदकशाकानि पुष्पमूलफलानि च” मनुः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदक¦ mfn. (-कः-की-कं) Watery, aquatic, of or belonging to water. E. उदक, and ठञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदक [audaka], a. (-की f.) [उदक-अण्] Aquatic, watery, referring to water; औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयाते Rām.2.33.13; Ms.1.44. ˚ज produced by aquatic plants. -का A town surrounded by water; Hariv.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदक mf( ई)n. (fr. उदक) , living or growing in water , relating to water , aquatic , watery La1t2y. Mn. MBh. Sus3r. etc.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AUDAKA : This is the place where Narakāsura with his ten thousand girls was once imprisoned. It is a plateau on the top of Maṇiparvata. Because water was in plenty there the place was called ‘Audaka’. An asura named Nūrū was the keeper of this plateau. (Sabhā Parva, M.B.).


_______________________________
*4th word in left half of page 76 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदक वि.
(उदकं वहति, उदक + अण्) (जल का वहन करने वाला) जो वर-वधू पर जल छिड़कता है, गौ.गृ.सू. 2.2.15।

"https://sa.wiktionary.org/w/index.php?title=औदक&oldid=494212" इत्यस्माद् प्रतिप्राप्तम्