यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदश्वितम्, क्ली, (उदश्वित् + “उदश्वितोऽन्यत्तर- स्याम्” । ४ । २ । १९ । इति पक्षे अण् ।) अर्द्ध- जलयुक्तघोलं । इति हेमचन्द्रः ॥ (उदश्विच्छब्दे ऽस्य विशेषो ज्ञातव्यः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदश्वित¦ त्रि॰ उदश्विति तक्रभेदे संस्कृतः अण्। उद-श्विद्रूपतक्रे संस्कृतभक्ष्वद्रव्ये। पक्षे ठक् उदश्वित्कोऽप्यत्रउदश्विदिव अङ्गुल्या॰ ठक्। औदश्वित्क तत्सदृशे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदश्वित¦ mfn. (-तः-ता-तं) Made of buttermilk, &c. n. (-तं) Buttermilk with an equal proportion of water. E. उदश्वित् the same, and अण् affix; or with कस् added औदश्वित्क।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदश्वित [audaśvita] श्वित्क [śvitka], श्वित्क a. (-ती, की f.) [उदश्वित् अण् ठक् वा] P.IV.2.19; and VII.3.51. Made of, or seasoned with, butter-milk. -तम् Butter-milk with an equal proportion of water.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदश्वित and औदश्वित्कmfn. (fr. उद-श्वित्) , dressed with or made of buttermilk , like buttermilk Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=औदश्वित&oldid=494218" इत्यस्माद् प्रतिप्राप्तम्