यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्ग्रभण¦ त्रि॰ उद्ग्रहणाय साधु अण् वेदेहस्य भः। ऊर्द्ध्व-ग्रहणसाधने
“सर्वाणि ह वै दीक्षायायजूंष्यौद्ग्रभणानि” उद्गृभ्नीते वा एषोऽस्माल्लोकाद्देवलोकमभि यद्दीक्षते” शत॰ ब्रा॰

३ ,

१ ,

४ ,

१ ,
“औद्ग्रभणानि जुहोति स्थाल्याःस्रुवेणाकृत्या इति प्रतिमन्त्रम्” कात्या॰

७ ,

३ ,

१६ । भत्वाभावे औद्ग्रहणमप्यत्र।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्ग्रभण n. (fr. उद्-ग्रभण) , N. of a particular offering MaitrS. S3Br. Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=औद्ग्रभण&oldid=254130" इत्यस्माद् प्रतिप्राप्तम्