यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपगवः, पुं, उपगोरपत्यम् । इति भरतः ॥ उप समीपे गौर्य्यस्य इति उपगुर्गोपः । लक्षणया तत्पुरोहिते उपगुशब्दः । यथा हारीतः । “यं वर्णं याजयेद् यस्तु स तद्वर्णत्वमाप्नुयात् सद्योवर्षेण वर्षैश्चेत्वेवमेवाब्रवीद्भृगुः” ॥ * ॥ तथाच लक्षणया ब्राह्मण उपगुपदवाच्यः । तस्यापत्य- भौपगवः । इति श्रीभागवतटीकायां स्वामी । (उपगोरिदमिति व्युत्पत्त्या उपगुसम्बन्धिनि, त्रि- उपगु + “तस्येदम्” । ४ । ३ । १२० । इत्यण् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपगव¦ पुंस्त्री उपगतोगौरस्य उपगुर्गोपः तस्यापत्यम् अण्।

१ गोपालकपुत्रे

२ तद्याजिपुत्रे च लक्षणया उपगुशब्द-स्तघाजिविप्रोऽपि उपगुशब्देनोच्यते
“यं वर्ण्णं याजवेद्यस्तुस तद्वर्ण्णत्वमाप्नुयात्। सद्योवर्षेणवर्षैश्चेत्येवमेवाब्रवीद्भृगुः” हारीतोक्तेः। तत्सम्बन्धिनि

३ लक्षणे

४ अङ्के

५ संघे चतस्यापत्ये तु स्त्रियां ङीष्। औपगवस्येदम् गोत्रचरणात्वुञ्” पा॰ वुञ्। औपगवक औपगवसम्बन्धिनि
“तत आ-गत” इत्यधिकारे
“गोत्रादङ्कवत्” पा॰ वुञ्। औपगवकततआगतेऽर्थे। तेषां समूहः गोत्रोक्षोष्ट्रेत्यादिना वुञ्। औपगवक तत्समूहे न॰ औपगवोभक्तिरस्य
“गोत्रक्षत्रिया-ख्येभ्यो बहुलम् वुञ्” पा॰। औपगवक तद्भक्तियुक्ते त्रि

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपगव mf( ई)n. coming from or composed by उपगु

औपगव n. N. of two सामन्s La1t2y.

औपगव mf( ई). a descendant of उपगुKa1s3. on Pa1n2. 4-2 , 39.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वासिष्ठ. M. २००. 2.

"https://sa.wiktionary.org/w/index.php?title=औपगव&oldid=427094" इत्यस्माद् प्रतिप्राप्तम्