यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपपक्ष्य¦ त्रि॰ उपपक्षं बाहुमूलं तस्येदम् ष्यञ्। बाहु-मूलसम्बन्धिनि।
“तस्मादिमाः प्रजा लोमशा जायन्तेयस्मादासां पुनरिव श्मश्रूण्योपपक्ष्याणि दुर्वीरणानि जा-यन्ते” शत॰ ब्रा॰

११ ,

४ ,

१ ,

६ ।
“उपपक्षं बाहुमूलंतत्सम्बन्धीनि” भा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपपक्ष्य [aupapakṣya], [उपपक्ष-ष्यञ्] Being in the arm pit.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपपक्ष्य mfn. (fr. उप-पक्ष) , being in the armpit (as hair) S3Br. xi.

"https://sa.wiktionary.org/w/index.php?title=औपपक्ष्य&oldid=254384" इत्यस्माद् प्रतिप्राप्तम्