यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपमिक¦ त्रि॰ उपमया निर्द्दिष्टः ठक्। उपमयानिर्द्दिष्टे।
“अभ्रातृकाया इत्यनिवाहि औपमिकः”
“मधु सोममित्यौपमिकं माद्यतेः”
“पीपिलिकामध्येत्यौपमिकं{??}पिलिका पेलतेर्गतकः” इति च निरु॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपमिक [aupamika], a. (-की f.) [उपमा-ठक्]

Serving for a simile or comparison.

Shown by a simile.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपमिक mfn. (fr. 3. उप-मा) , serving for or forming a comparison Nir.

"https://sa.wiktionary.org/w/index.php?title=औपमिक&oldid=254423" इत्यस्माद् प्रतिप्राप्तम्