यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयज¦ त्रि॰ उपयजैदम् अण्। उपयजः सम्बन्धिनि उपयट् च तच्छब्दे दर्शितः।
“मार्जिते प्रेष्यत्यग्नीदौपय-जानङ्गारानाहरति” कात्या॰

६ ,

९ ,

७ ,

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयज [aupayaja], a. (-जी f.) [उपयज्-अण्] Belonging to the sentences called उपयज्, q. v.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयज mfn. belonging to the verses called उपयज्, See. Ka1tyS3r. A1s3vS3r.

"https://sa.wiktionary.org/w/index.php?title=औपयज&oldid=254432" इत्यस्माद् प्रतिप्राप्तम्