यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसवती, स्त्री, (कंसः शासनशक्तिरस्त्यस्याः । कंस + मतुप् मस्य वत्वम् । यद्वा कंसः भ्रातृत्वेनास्त्यस्याः ।) कंसभगिनी । सा उग्रसेनसुता । वसुदेवानुजपत्नी च । (यथा भागवते । ९ । २४ । २५ । “कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका । उग्रसेनदुहितरो वसुदेवानुजस्त्रियः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसवती¦ स्त्री उग्रसेनदुहितृभेदे देबश्रवणः पत्न्याम् कंसशब्देउदा॰।
“कंसवत्यां देवश्रवसः सुवीरैषुमांस्तथा” भाग॰

९ ,

३४ ,

३ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसवती [kaṃsavatī], N.of a daughter of उग्रसेन.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसवती/ कंस--वती f. N. of a sister of कंसand कंसा.

"https://sa.wiktionary.org/w/index.php?title=कंसवती&oldid=255250" इत्यस्माद् प्रतिप्राप्तम्