यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसस्थाल/ कंस--स्थाल n. a vessel made of metal La1t2y.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसस्थाल न.
(कंसस्य स्थालम्) काँसे अथवा घण्टे की धातु से निर्मित एक पात्र, ला.श्रौ.सू. 8.11.25।

"https://sa.wiktionary.org/w/index.php?title=कंसस्थाल&oldid=477826" इत्यस्माद् प्रतिप्राप्तम्