यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककर¦ पु॰ कक--अरच्। पक्षिभेदे।
“हेमन्ताय ककरांञ्छि-शिराय विककरान्” यजु॰

२४ ,

२० । ककरः पक्षिविशेषः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककरः [kakarḥ], A kind of bird (Ved.); Vāj.24.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककर m. a kind of bird VS. xxiv , 20 MaitrS. iii , 14 , 1.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kakara occurs in the Yajurveda Saṃhitās[१] as the name of a victim at the horse sacrifice (Aśvamedha). It probably denotes some ‘sort of bird,’ as rendered by the commentator Mahīdhara.[२]

  1. Maitrāyaṇī Saṃhitā, iii. 14, 1;
    Vājasaneyi Saṃhitā, xx. 24.
  2. On Vājasaneyi Saṃhitā, loc. cit. Cf. Zimmer, Altindisches Leben, 94.
"https://sa.wiktionary.org/w/index.php?title=ककर&oldid=494310" इत्यस्माद् प्रतिप्राप्तम्