यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककरघा(हा)ट¦ पु॰ कं विषं करहाटेऽस्य हस्य पृ॰ वा घः। मूलविषे वृक्षभेदे।
“तत्र क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककरघ(हा)टविद्युच्छिखाविजयानीत्यष्टौ सूलवि-षाणि” सुश्रु॰। घमध्यस्तु
“अन्त्रपाचक कर्त्तरीयसौरीयककरधाट करम्भनन्दनवराटकानि सप्त त्वक्सारनिर्य्यास-विषाणि” सुश्रुतीक्ते त्वक्सारनिर्यासविषे

२ वृक्षभेदे।

"https://sa.wiktionary.org/w/index.php?title=ककरघाट&oldid=255322" इत्यस्माद् प्रतिप्राप्तम्