यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्, [द्] स्त्री, (कं सुखं कावयति गृहस्थस्य औ- न्नत्यं प्रापयतीति यावत् । वृषाणां हि ककुत् गृहस्थस्य सुखलक्षणमिति भावः । ककुद्धीनवृष- पालने दरिद्रता इति सरणात् । क + कु + णिच्र् + पृषोदरादित्वात् ह्रस्वः तुगागमश्च ।) वृ षाङ्गविशेषः । षा~डेर झु~ट् इति भाषा । (यथा, अथर्व्ववेदे । ६ । ८६ । ३ । “सम्राडस्य सुरामों ककुन् मनुष्याणाम् । देवानामर्द्धभागसि त्वणको वृषो भव” ॥ स्कन्धभागः ॥ यथा, भागवते ५ । २५ । ७ । “ध्यायमानः सुरा- सुरोरगसिद्धगन्धर्व्वविद्याधरमुनिगणैरनवरतमद- मुदितविकृतविह्वललोचनः सुललितमुखरिकामृ- तेनाप्यायमानः स्वपार्षदविवुधयूथपपतीनपरिम्ला- नरागनवतुलसिकामोदमध्वासवेन माद्यन्मधुकर- व्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नील- वासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो भगवान् माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामु- दारलीलो बिभर्त्ति” ॥) ध्वजः । वरः । इति मेदिनी ॥ (यथा, ऋग्वेदे । ८ । ४४ । १६ । “अग्निर्मूर्द्धादिवः ककुत्पतिः पृथिव्या अयम्” ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत् (in comp. for ककुद्above ).

"https://sa.wiktionary.org/w/index.php?title=ककुत्&oldid=255351" इत्यस्माद् प्रतिप्राप्तम्