यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्स्थः, पुं, (वृषरूपधरस्य देवेन्द्रस्य ककुदि तिष्ठति यः सः । ककुत् + स्था + कः ।) सूर्य्यवंशीयराजवि- शेषः । स तु अयोध्याधिपतिः । (पुरञ्जयनामायं ।) शशादराजपुत्त्रः । इक्ष्वाकुराजपौत्त्रश्च ॥ (येन चासौ ककुत्स्थनामासीत् तत्कथा हरिवंशे ऐलोत्पत्तौ । ११ । १९--२० ॥ “शशादस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् । इन्द्रस्य वृषभूतस्य ककुत्स्थोऽजयतासुरान् ॥ पूर्ब्बं देवासुरे युद्धे ककुत्स्थस्तेन सः स्मृतः । अनेनास्तु ककुत्स्थस्य पृथुरानेनसः स्मृतः” ॥ तथा च महाभारते १ । १ । २२९ । “पुरुः कुरुर्यदुः शूरो विश्वगश्वो महाद्युतिः । अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः” ॥) स्कन्धदेशस्थिते त्रि ॥)

"https://sa.wiktionary.org/w/index.php?title=ककुत्स्थः&oldid=121802" इत्यस्माद् प्रतिप्राप्तम्