यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मती, स्त्री, (ककुदिव वृषस्कन्धवत् अतिशयितो मांसपिण्डः अस्त्यस्याम् । मुतुप् । यवादित्वात् न मस्य वत्वं स्त्रियां ङीप् ।) कटिः । इत्यमरः ॥ २ । ६ । ७४ । पाछा इति भाषा ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मती स्त्री।

कटिः

समानार्थक:कटि,श्रोणि,ककुद्मती,कलत्र

2।6।74।1।5

कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती। पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः॥

अवयव : कटिस्थमांसपिण्डाः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मती¦ स्त्री ककुदिव मांसपिण्डोऽस्त्यस्याः मतुप् यवा॰ नमस्य वः ङीप्। कट्याम् अमरः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मती/ ककुद्--मती f. the hip and loins L.

ककुद्मती/ ककुद्--मती f. N. of a metre

ककुद्मती/ ककुद्--मती f. N. of the wife of प्रद्युम्नVP.

"https://sa.wiktionary.org/w/index.php?title=ककुद्मती&oldid=255397" इत्यस्माद् प्रतिप्राप्तम्