यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मान् [त्] पुं, (ककुदस्यास्तीति । मतुप् इति “मादुपधायाश्च मतो र्वो यवादिभ्यः” । ८ । २ । ९ । न मस्य वकारत्वम् ।) वृषः । इति हेमचन्द्रः ॥ (यथा, कुमारे । १ । ५६ । “तुषारसंघातशिलाः खुराग्रैः समुल्लिखन् दर्पकलः ककुद्मान्” ॥) पर्व्वतः । इत्यमरटीकायां स्वामी ॥ (यथा, विष्णुपुराणे २ । ४ । २७ । “ककुद्मान् पर्ब्बतबरः सरिन्नामानि मे शृणु” ॥) ऋषभौषधम् । इति राजनिर्घण्टः ॥ अत्र क्वचिदप- वादविषयेऽप्युत्सर्गोऽभिनिविशते इति न्यायात् वतुप्राप्तौ मतुप्रत्ययः ॥ इति मुग्धबोधमतम् ॥ (ऊर्म्मिः । यथा, यजुर्व्वेदे । ९ । ६ । “ऊर्म्मिः प्रतूर्त्तिः ककुद्मान्” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मत्¦ पु॰ ककुदस्त्यस्य मतुप् यवादि॰ न मस्य वः। [Page1605-b+ 38]

१ वृषे।
“दर्पकलः ककुद्मान्” कुमा॰।
“अशोभतोच्चै-र्नदितं ककुद्मताम्” माघः।
“मदोदग्राः ककुद्मन्तःसरितां कूलमुद्रुजाः”
“दृप्तः ककुद्मानिव चित्रकूटः” रघुः। ककुद् सादृश्येनास्त्यस्य मतुप्।

२ ककुत्सदृशे बहुलोदक-संघातयुक्ते।
“ऊर्म्मिः प्रतूर्त्तिः ककुद्मान्” यजु॰

९ ,

६ ,ककुद्मान् ककुच्छब्देन वृषस्कन्धे उन्नतप्रदेश उच्यतेसादृश्ये मयुप् तत्सामान्यादुदकनिचयैर्युक्तः” वेददो॰।

३ ऋषभोषधौ” राजनि॰

४ पर्व्वते स्यामी

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मत्¦ m. (-द्मान्)
1. A bull.
2. A mountain. f. (-द्मती) The hip and lions. E. ककुद् a bull's hump, &c. affix मतुप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मत् [kakudmat], a. [अस्त्यर्थे मतुप्]

Furnished with a hump; अरंहत पद्याभिः ककुद्मान् Rv.1.12.7. Pt.1.

Running high (as a wave). m.

A mountain (having peaks).

A buffalo; मदोदग्राः ककुद्मन्तः R.4.22; a humped bull; 13.47; तुपारसंघातशिलाः खुराग्रैः समुल्लिखन् दर्पकलः ककुद्मान् Ku.1.56.

N. of a medicinal plant (ऋषभ). -ती The hip and the loins.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मत्/ ककुद्--मत् mfn. having a projection or elevation , possessing a hump RV. x , 8 , 2 ; 102 , 7 VS. ix , 6 Ragh. Pan5cat. etc.

ककुद्मत्/ ककुद्--मत् m. a mountain Ragh. xiii , 47

ककुद्मत्/ ककुद्--मत् m. a bullock with a hump on his shoulders Kum. i , 57

ककुद्मत्/ ककुद्--मत् m. N. of a medicinal plant L.

"https://sa.wiktionary.org/w/index.php?title=ककुद्मत्&oldid=255400" इत्यस्माद् प्रतिप्राप्तम्