यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मिसुता¦ स्त्री

६ त॰। बलरामभार्य्यायां रेवत्याम्। ककुद्मिकन्यादयोऽप्यत्र
“ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधि-वासया” माघः। ( तस्याः पूर्ब्बकालिकायाअपि बलदेवपरिणयकथा यथा
“रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्म्मिकः। ज्येष्टः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम्। स कन्यासहितः श्रुत्वागान्धर्वं ब्रह्मणीऽन्तिके। मुहुर्त्तभूतं देवस्य गतं बहुयुगंप्रभो। आजगाम युवैवाथ स्वां पुरीं यादवैर्वृताम्। कृतांद्वारवतीं नाम्रा बहुद्वारां मनोरमाम्। भोजवृष्ण्यन्धकैर्गुप्तांवासुदेवपुरोगमैः। ततस्तद्रैवतोज्ञात्वा यथातत्त्वमरिन्दम!। कन्यां तां बलदेवाय सुव्रातां नाम रेवतीम्। दत्त्वा जगामशिखरं मेरोस्तपसि संशितः। रेमे रामोऽपि धर्म्मात्मारेवत्या सहितः सुखी”

१० अ॰। युधिष्ठिरौवाच
“कथंबहुयुगे काले समतीते द्विजोत्तम!। न जरा रेवतीं प्राप्तारैवतं वा ककुद्मिनम्। मेरुं गतस्य वा तस्य शर्य्यातेःसन्ततिः कथम्। स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामितत्त्वतः। नारद उवाच। न जरा क्षत्पिपासा वा नमृत्युर्भरतर्षभ!। ऋतुचक्रं न भवति ब्रह्मलोके सदाऽनघ। कवुस्मिनस्तु तं लोकं रेवतस्य गतस्य ह। हृता पुण्यजनै-स्तात राक्षसैः सा कुशस्थली” भा॰ हरि॰

११ अ॰।

"https://sa.wiktionary.org/w/index.php?title=ककुद्मिसुता&oldid=255419" इत्यस्माद् प्रतिप्राप्तम्