यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुप्कारम्/ ककुप्--कारम् ind.p. accompanied by rendering into ककुभ्metres S3a1n3khBr.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुप्कारम् क्रि.वि.
पाठ के एक प्रविधि (तरीके) का अनुप्रयोग करते हुए, जिसमें ‘बृहती’ में ‘प्रगाथ’ की ऋचाएं ‘ककुप्’ छन्दस् में परिवर्तित कर दी जाती है (एक विशिष्ट साम के अन्तर्गत उनकी आवृत्ति करते समय); शां.श्रौ.सू. 9.2०.6।

"https://sa.wiktionary.org/w/index.php?title=ककुप्कारम्&oldid=477829" इत्यस्माद् प्रतिप्राप्तम्