यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभः, पुं, (कस्य वातस्य कुः भूमिः स्थानं प्रकाश- रूपविशेष इति यावत् भात्यस्मात् । ककु + भा + कः । यद्वा कं वातं स्कुभ्नाति विस्तारयति । क + स्कुम्भ + कः + पृषोदरादित्वात् सलोपः ॥) अर्ज्जु- नवृक्षः । (यथा, चक्रपाणिदत्तकृतसंग्रहे ॥ “गोधूमककुभचूर्णं छागपयोगव्यसर्पिषा पक्वम् । मधुशर्करासमेतं समयति हृद्रोगमुद्धतं पुंसाम् ॥ मूलं नागबलायास्तु चूर्णं दुग्धेन पाययेत् । हृद्रोगश्वासकासघ्नं ककुभस्य च वल्कलम् ॥ रसायनं परं बल्यं वातजिन्मासयोजितम् । संवत्सरप्रयोगेन जीवेत् वर्षशतं नरः” ॥) वीणाङ्गम् । तत्पर्य्यायः । प्रसेवकः २ । इत्यमरः ॥ १ । ७ । ७ ॥ वीणाप्रान्तवक्रकाष्ठम् । दण्डाधःशब्द- गाम्भीर्य्यार्थंदारुमयं भाण्डं यच्चर्म्मणाच्छाद्य दीयते तत्रेत्यन्ये । वीणास्थितालावुफले इत्यपरे । इति भरतः ॥ रागविशेषः । इति मेदिनी ॥ (शिवः । यथा महाभारते १३ । शिवसहस्रनाम- कीर्त्तने १७ । १३० । “हर्य्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभ पुं।

वीणादण्डाधःस्थितशब्दगाम्भीर्यार्थचर्मावनद्धदारुभाण्डः

समानार्थक:ककुभ,प्रसेवक

1।7।7।1।3

वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः। कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

ककुभ पुं।

अर्जुनवृक्षः

समानार्थक:नदीसर्ज,वीरतरु,इन्द्रद्रु,ककुभ,अर्जुन

2।4।45।1।4

नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः। राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभ¦ पु॰ कं वातं स्कुभ्नाति स्कुन्भ--क पृषो॰। वीणाङ्गे, त-स्याः स्वरगाम्भीर्य्यसम्पादनार्थमधोबद्धालाबूमयभाण्डे। कस्यवातस्य कुः पूमिः भात्यस्मात् ककु + भा--क। विस्तीर्ण्णशा-खाभिः वातभूमिप्रकाशकेऽर्ज्जनवृक्षे, च तद्गुणादि भाव-प्रका॰ उक्तं यथा
“ककुभः शीतलोभग्नक्षतक्षयावषास्रजि-त्। मेदोमेहव्रणान् हन्ति तुवरः कफपित्तहृत्।
“भध्येसमुद्रं ककुभः पिशङ्गी” माघः तांस्तण्डुलोन्नति-निम्नोत्तानविस्तीर्ण्णकुक्षौ ककुभोलूखले” दशकु॰ कालक्षेपंककुभमुरभौ पर्व्वते पर्वते ते” मेघदू॰।

३ रागभेदे च

४ रा-गिणीभेदे स्त्री। ककुभ इवाचरति ककुभ + क्विप्--अच्।

५ म-च्चति त्रि॰ निघ॰
“ककुभं रूपं वृषभस्य रोचते” यजु॰

८ ,

४९ । ककुभं महत्” वेददी॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभ¦ m. (-भः)
1. A tree, (Pentaptera Arjuna, Rox.)
2. A part of a lute, the belly, a wooden vessel covered with leather placed under its neck to render the sound deeper, or a crooked piece of wood at the end of the lute.
3. One of the Ragas or personified musical modes. f. (-भा)
1. Space, region, quarter: see ककुभ्
2. One of the Raginis or female personifications of music. E. ककुभ् space, and अच् affix; or क wind, स्कुभ् to spread, क affix and स rejected, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभ [kakubha], a. Ved. Distinguished, superior.

भः A crooked piece of wood at the end of the lute.

The tree Arjuna; ककुभसुरभिः शैलः U.1.33.

A kind of goblin or evil spirit.

One of the Rāgas or personified musical modes.

भा Space; quarter.

One of the Rāgiṇīs. -भम् A flower of the Kuṭaja tree; कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते (उत्पश्यामि) -Comp. -अदनी 'food of the sky, a kind of fragrance or perfume.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभ mfn. lofty , excelling , distinguished VS. TS.

ककुभ m. a kind of evil spirit AV. viii , 6 , 10

ककुभ m. a kind of bird Svapnac.

ककुभ m. the tree Terminalia Arjuna MBh. Sus3r. etc.

ककुभ m. a part of the Indian lute called the belly (a wooden vessel covered with leather placed under its neck to render the sound deeper , or a crooked piece of wood at the end of the lute) L.

ककुभ m. (in mus.) a particular रागor mode

ककुभ m. a kind of disease L.

ककुभ m. N. of a man g. तिक-कितवा-दिPa1n2. 2-4 , 68

ककुभ m. of a mountain BhP.

ककुभ m. (in mus.) a particular रागिणी

ककुभ n. the flower of Terminalia Arjuna Ka1vya7d.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a hill in भारतवर्ष. भा. V. १९. १६.

"https://sa.wiktionary.org/w/index.php?title=ककुभ&oldid=494318" इत्यस्माद् प्रतिप्राप्तम्