यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभा, स्त्री, (केन आदित्येन कुत्सितानि भानिनक्ष- त्राण्यस्याम् । टावन्तोऽपीति कश्चित् तन्न । व्यधि- करणबहुब्रीहिप्रसङ्गात् ।) दिक् । इत्यमरटीकायां रायमुकुटः ॥ (केन सूर्य्येण दिनप्रकाशेनेति भावः कुत्सिता भाति । भा दीप्तौ । इति धातोः सुपीति कः । भिदाद्यङ् वा । रात्रावेवास्या माधुर्य्यस्या- धिक्यमिति तात्पर्य्यार्थः ।) रागिणीविशेषः । इति हलायुधः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभा f. space , region L.

"https://sa.wiktionary.org/w/index.php?title=ककुभा&oldid=494319" इत्यस्माद् प्रतिप्राप्तम्