यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभादनी, स्त्री, (ककुभः अर्ज्जुन इव अद्यतेऽसौ तुल्य- गुणत्वात् । ककुभ + अद् + कर्म्मणि ल्युट् + स्त्रियां ङीप् ।) नलीनामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभादनी¦ स्त्री ककुभ इवाद्यते तुल्यरसत्वात् अद--ल्युट् ङीप्। नलीनामगन्धद्रव्ये शब्दच॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभादनी¦ f. (-नी) A kind of perfume: see नली।

"https://sa.wiktionary.org/w/index.php?title=ककुभादनी&oldid=255469" इत्यस्माद् प्रतिप्राप्तम्