यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुम्मती¦ स्त्री वैदिकेछन्दोभेदे
“एकस्मिन्पञ्चकेछन्दः शङ्कुमतीषट्के ककुम्मतीति” कात्या॰ सर्व्वानु॰ तल्लक्षणमुक्तम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुम्मती/ ककुम्--मती f. N. of a metre , ChandS. iii , 56 .

"https://sa.wiktionary.org/w/index.php?title=ककुम्मती&oldid=494320" इत्यस्माद् प्रतिप्राप्तम्