यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्क हासे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं-- सेट् ।) कोपधः । कक्कति । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्क¦ हासे भ्वा॰ पर॰ अक॰ सेट्। कक्कति। अकक्कीत्। चकक्क। कक्कटः। प्रनिकक्कति कादित्वान्न णत्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्क¦ r. 1st cl. (कक्कति) To laugh.

"https://sa.wiktionary.org/w/index.php?title=कक्क&oldid=255506" इत्यस्माद् प्रतिप्राप्तम्