यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कट¦ पुंस्त्री कक्क--अटन्। मृगविशेषे स च अश्वमेधे अनु-मतिदेवताकः पशुः।
“न्यङ्कुः कक्कटस्तेऽनुमत्यै” यज॰

२४ ,

३२ । पेद्वी मृगभेदः न्यङ्कुरपि, कक्कटः सएव, तेत्रयोऽनुमत्यै” वेददी॰। स्त्रियां जातित्वात् ङीष्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कटः [kakkaṭḥ], A kind of animal; Vāj.24.32.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कट m. a species of animal (offered at a sacrifice to the goddess अनुमति) VS. xxiv , 32 TS. v.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kakkaṭa denotes the ‘crab’ in the Yajurveda Saṃhitās,[१] being a Prākritized form of Karkaṭa, which is common in the later literature.[२] Roth,[३] however, takes the word to mean a bird, and compares Kakara. See also Kakuṭha.

  1. Taittirīya Saṃhitā, v. 5, 15, 1 (where Weber has katkaṭa);
    Vājasaneyi Saṃhitā, xxiv. 32.
  2. Zimmer, Altindisches Leben, 95.
  3. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=कक्कट&oldid=473069" इत्यस्माद् प्रतिप्राप्तम्