यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोलः, पुं क्ली, (ककते गच्छति दिशि प्रकाशते इत्यर्थः ततः क्विप् कक्कोलति संस्त्यायति कुल- धातोर्ज्वलादित्वात् णः । कक्चासौ कोलश्चेति । “पूगकक्कोलकर्पूरलवङ्गसुमनःफलैरित्युक्तेः” ।) सुगन्धिद्रव्यविशेषः । का~कला इति भाषा । अस्य गुणाः । कटुत्वम् । हृद्यत्वम् । सुगन्धित्वम् । कफ- वातनाशित्वञ्च । इति राजवल्लभः ॥ (यथा रामा- यणे ३ काण्डे । “वनानि च सुरम्याणि कक्कोलानां त्वचस्य च” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोल¦ पु॰ ककते गच्छति क्विप् कक्, कोलति संस्त्यायतिकुल--अच् कोलः कक् चासौ कोलश्चेति कर्म्म॰। गन्धद्रव्य-साधने वृक्षे (कांकोल) इति वङ्गभाषाख्याते (वनकपूर,)इति पाश्चात्त्यख्याते।
“आकम्पितकक्कोलैः नमेरुकुसुम-पांशुपातिभिः” काद॰।
“कक्कोलं लघु तीक्ष्णोष्णं तिक्तंहृद्यं रुचिप्रदम्। आस्यदुर्गन्धिहृद्रोगकफवातामया-न्ध्यहृत्” भावप्र॰ तद्गुणाः
“जातीफललवङ्गकक्कोलमेषाञ्चषट्पलम्। प्रोक्तमाचमनमिति” तन्त्रसारः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोल¦ m. (-लः) A perfume, a plant bearing a berry, the inner part of which is a waxy and arometic substance. n. (-लं) The berry, possibly the fruit of the Cocculus Indicus. E. कक् to be proud, with क्विप् affix, कुल् to accumulate, अच् affix; also with कन् added कक्कोलक mn. (-कः-कं।)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोल m. a species of plant (bearing a berry , the inner part of which is waxy and aromatic) Sus3r. R. etc.

कक्कोल n. a perfume prepared from the berries of this plant Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कक्कोल&oldid=494322" इत्यस्माद् प्रतिप्राप्तम्