कक्षः

संस्कृतभाषा सम्पाद्यताम्

  • उपरोधकं, कक्षान्तरं, अन्तःशाला, प्रधानमन्त्रिणां गूढसभा, धीसचिवानां सभा, शिष्टसभा, गूढमन्त्रणं, गूढभाषितं, मुख्यमन्त्री, प्रधानमन्त्री, गूढमन्त्री, विशिष्टाधारः, दुर्लभद्रव्याधारः, रत्नकोष्ठः, रत्नाधारः, रत्नपात्रं, रलभाण्डं, समुद्गः, समुद्गकः, सम्पुटः।

अर्थः सम्पाद्यताम्

  • कक्षान्तरं नाम कक्षः।

आङ्ग्लभाषाः सम्पाद्यताम्

  • गूढसभा - Private Room.
  • कक्षः - Cabinet.
  • प्रधानमन्त्रिणां गूढसभा - Private Council of the State.
  • मुख्यमन्त्री - A Cabinet-Minister.
  • विशिष्टाधारः - A Place in which rare things are kept.
  • समुद्गः - A Kind of Box.

अनुवादाः सम्पाद्यताम्

  • कन्नड - ಸಂಪುಟ, ಮಂತ್ರಿಮಂಡಲ, ಬೀರು.
  • तेलुगु - మంత్రివర్గము, మంత్రిమండలి.
  • हिन्दी - राजमन्त्रीगण, सन्दूकचा, अल्मारी, कैबिनेट, मन्त्रिमंडल, अलमारी.

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षः, पुं, (कषतीति । कष् हिंसायां “वृतॄवदि- हनिकमिकषिभ्यः सः” । उणां ३ । ६२ । इति सः ।) बाहुमूलम् । इत्यमरः । २ । ६ । ७९ ॥ का~क् वगल् इति च भाषा ॥ (यथा, महाभारते ४ । ६ । १ । “वदर्य्यरूपान् प्रतिगृह्य काञ्चना- नक्षान् स कक्षे परिरभ्य वाससा” ॥) तृणम् । वीरुत् । इत्यमरः ॥ ३ । ३ । २१८ । (यथा, मनुः ७ । ११० । “यथोद्धरति निर्द्दाता कक्षं धान्यञ्च रक्षति” ॥ “यथा क्षेत्रे धान्यतृणादिकयोः सहोत्पन्नयोरपि धान्यानि लवनकर्त्ता रक्षति तृणादिकञ्चोद्धरति” । इति तट्टीकायां कुल्लूकभट्टः ॥) शुष्कतृणम् । इति धरणी ॥ (यथा, माधः । २ । ४२ । “प्रक्षिप्योदर्च्चिषं कक्षे शेरते तेऽभिमारुतम्” ॥) कच्छः । (यथा महाभारते । १ । वारणावतागमने । १४६ । २२ ॥ “कक्षघ्नः शिशिरघ्नश्च महाकक्षे विलौकसः । न दहेदिति चात्मानं यो रक्षति स जीवति” ॥ विलौकसो महाकक्षे वृहत्कच्छे इत्यर्थः ॥) शुष्क- वनम् । पापम् । इति हेमचन्द्रः ॥ अरण्यम् । इति रुद्रः ॥ (यथा महाभारते १ । खाण्डवदहन- पर्ब्बणि । २३१ । ३ । “अयमग्निर्दहन् कक्षमित आयाति भीषणः” ॥) भित्तिः । पार्श्वः । इति भरतधृताजयः ॥ (यथा, रामायणे । ५ । ५ । २५ । “तस्य वानरसिंहस्य क्रममाणस्य सागरम् । कक्षान्तरगतो वायुर्जीमूत इव गर्ज्जति” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षः [kakṣḥ], 1 A lurking or hiding place; क्रोष्टा वराहं निरतक्त कक्षात् Rv.1.28.4.

The end of the lower garment; see कक्षा.

A climbing plant, creeper.

Grass, dry grass; यतस्तु कक्षस्तत एव वह्निः R.7.55,11.75; यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति Ms.7.11.

A forest of dead trees, dry wood; Bṛī. Up.2.9.7.

The arm-pit; ˚अन्तर Pt.1 the cavity of the armpit; प्रक्षिप्योदर्चिषं कक्षे शेरते ते$भिमारुतम् Śi.2.42.

The harem of a king.

The interior of a forest; आशु निर्गत्य कक्षात् Ṛs.1.27; कक्षान्तरगतो वायुः Rām.

The side of flank (of anything); ते सरांसि सरित्कक्षान् Rām.4.47.2.

A woman's girdle; as in आबद्धनिबिडकक्षैः.

A surrounding wall.

A part of a boat.

The orbit of a planet.

A buffalo.

A gate; उपेत्य स यदुश्रेष्टो बाह्यकक्षाद्विनिर्गतः Mb.2.2.12.

The Beleric Myrobalan or Terminalia Belerica (Mar. गुग्गुळ, बेह़डा).

A marshy ground.

क्षा Painful boils in the arm-pit.

An elephant's rope; also his girth.

A woman's girdle or zone; a girdle, waist-band (in general); 'कक्षा बृहति- कायां स्यात्काञ्च्यां मध्येभबन्धने' इति विश्वः; युघे परैः सह दृढबद्ध- कक्षया Śi.17.24.

A surrounding wall; a wall,

The waist, middle part; एते हि विद्युद्गुणबद्धकक्षा Mk.5.21.

A courtyard; area, Rām.4.33.19 (सप्तकक्षा); त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च स द्विजः Bhāg.1.8.16.

An enclosure.

An inner apartment, a private chamber; room in general; 'कक्षा कच्छे वस्त्रायां काञ्च्यां गेहे प्रकोष्ठके' इति यादवः; Ku.7.7; Ms.7.224; गृहकलहंसकान- नुसरन् कक्षान्तरप्रधावितः K.63,182; कक्षासु रक्षितैर्दक्षैस्तार्क्ष्यः सर्पेष्विवापतत् Parṇāl.3.38.

A harem.

Similarity.

An upper garment; दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्षम् Mb.6.2.7.

Objection or reply in argument (in Logic &c.).

Emulation or rivalry.

A secluded part of an edifice; गत्वा कक्षान्तरं त्वन्यत् Ms.7.224.

A particular part of a carriage.

The jeweller's weight, Rati.

The end of the lower garment which, after the cloth is girt round the lower part of the body, is brought up behind and tucked into the waistband (Mar. कांसोटा)

Tying up the waist.

The wrist.

Border or lace; स्वर्णकक्ष- पताकाभिः Bhāg.9.1.37.

The basin of a balance (कक्षः also).

क्षम् A star.

Sin. -Comp. -अग्निः wild fire, conflagration; कक्षाग्निलङ्घिततरोरिव वृष्टिपातः R.11.92. -अन्तरम् inner or private apartment.

अवेक्षकः a superintendent of the harem.

a keeper of a royal garden.

a door-keeper.

a poet.

a debauchee.

a player; painter.

an actor.

a paramour.

strength of feeling or sentiment (Wilson). -उत्था a fragrant grass, (भद्रमुस्ता Cyperus, Mar. नागरमोथा). -धरम् the shoulder-joint.

पः a tortoise.

one of the 9 treasures of Kubera.-(क्षा) पटः a cloth passed between the legs to cover the privities.

पुटः the arm-pit.

N. of a work on magic. -रुहा = नागरमुस्ता q. v. -शायः, -युः a dog.-स्थ a. seated on the hip or the flank.

"https://sa.wiktionary.org/w/index.php?title=कक्षः&oldid=506633" इत्यस्माद् प्रतिप्राप्तम्