यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षक¦ पु॰ जनमेजयसर्पसत्रहते वासुकिकुलजसर्पभेदे।
“हिरण्यबाहुः शरणः कक्षकः कालदन्तकः। एते वासुजकिजानागाः प्रविष्टा हव्यवाहनम्” भा॰ आ॰

५८ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षक m. N. of a नागMBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kakṣaka  : m.: A mythical serpent.

Born in the kula of Vāsuki, listed by Sūta among those offered in the sarpasatra of Janamejaya 1. 52. 6.


_______________________________
*1st word in right half of page p9_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kakṣaka  : m.: A mythical serpent.

Born in the kula of Vāsuki, listed by Sūta among those offered in the sarpasatra of Janamejaya 1. 52. 6.


_______________________________
*1st word in right half of page p9_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कक्षक&oldid=444731" इत्यस्माद् प्रतिप्राप्तम्