यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षतु¦ द॰ कक्ष इव तन्यते विटपं तन--वा॰ डु। वृक्षभेदेतस्य फलम् अञ् प्लक्षा॰ न लुक्। काक्षतव तत्फले न॰चतुरर्थ्याम् उवर्णान्तत्वात् अण्। काक्षतव तत्सन्निकृष्ट-देशादौ त्रि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षतु m. N. of a plant Ka1s3. Pa1n2. 4-2 , 71.

"https://sa.wiktionary.org/w/index.php?title=कक्षतु&oldid=255581" इत्यस्माद् प्रतिप्राप्तम्