यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षापटः, पुं, (कक्षाकारः हस्तिरज्जुतुल्यः पटोव- स्त्रम् ।) कौपीनम् । इति हलायुधः ॥ (कक्षायाः गृहप्रकोष्ठकस्य पटः इति विग्रहे गृहभित्तिस्थ- पटः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षापट¦ पु॰ कक्षाकारः पटः। कौपिने हला॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षापट¦ m. (-टः) A cloth passed between the legs to cover the privities. E. कक्षा a girdle, and पट a cloth.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षापट/ कक्षा-पट m. a cloth passed between the legs to cover the privities Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=कक्षापट&oldid=494326" इत्यस्माद् प्रतिप्राप्तम्