यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षाय¦ नामधातुः पापचिकीर्षायाम्।
“सत्रकक्षक-ष्टकृच्छ्रहनेभ्यः कण्वचिकीर्षायाम्” वार्त्ति॰ क्यङ्। कक्षा-यते कक्षं (पापम्) चिकीर्षति। अकक्षायिष्ट कक्षायां-बभूव आस चक्रे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षाय Nom. A1. कक्षायते, to wait for any one in a hidden place , lie in ambush; to intend anything wicked Ka1ty. on Pa1n2. 3-1 , 14.

"https://sa.wiktionary.org/w/index.php?title=कक्षाय&oldid=255638" इत्यस्माद् प्रतिप्राप्तम्