यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षावेक्षकः, पुं, (कक्षायाः अवेक्षकः यद्वा कक्षां वनोपवनादिकं राजान्तःपुरं वा अवेक्षते इति । अव + ईक्ष् + ण्वुल् ।) शुद्धान्तपालः । उद्यान- पालः । रङ्गाजीवः । कविः । षिड्गः । द्वाःस्थः । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षावेक्षक¦ पु॰ कक्षं वनमुपवनं साम्यं स्त्रीबाहुमूलं वाकक्षां राजशुद्धान्तःपुरीं वाऽवेक्षते अव + ईक्ष--ण्वुल्।

१ शुद्धान्तपालके,

२ उद्यानपालके,

३ रङ्गाजीवे,

४ जारेकरौ

६ द्वाः स्थे च मेदि॰। [Page1608-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षावेक्षक¦ m. (-कः)
1. A door-keeper.
2. A guard of the queen's apart- ments.
3. Keeper of royal garden.
4. A painter.
5. A poet.
6. A debauchee.
7. Eagerness of feeling, strength of sentiment. E. कक्षा an enclosure, and अवेक्ष to see, वुन् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षावेक्षक/ कक्षा m. overseer of the inner apartments L.

कक्षावेक्षक/ कक्षा m. keeper of a royal garden , door-keeper L.

कक्षावेक्षक/ कक्षा m. a poet L.

कक्षावेक्षक/ कक्षा m. a debauchee L.

कक्षावेक्षक/ कक्षा m. a player , painter L.

कक्षावेक्षक/ कक्षा m. warmth of feeling , strength of sentiment W.

"https://sa.wiktionary.org/w/index.php?title=कक्षावेक्षक&oldid=494327" इत्यस्माद् प्रतिप्राप्तम्