यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कख ए म हासे । इति कविकल्पद्रुमः ॥ (भ्वां-परं -अकं-सेट् ।) एदित् घटादिः इति वोपदेवः । पाणिनीमते तु एदित्वं न तेन अकखीत् अका खीत् इति स्यात् ।) म कखयति ए अकखीत् । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कख¦ हासे भ्वा॰ पर॰ अक॰ सेट् एदित् घटादि वोपदेवः। कखति एदित्त्वात् अकखीत्। चकाख णिच् कखयति। पा॰ मते नास्य एदित्त्वं तेन अकखीत्--अकाखीत् इति-भेद न वा तन्मते घटादि। तेन काखयत्येव। कादि-त्वात् प्रनिकखति इत्यादौ न णत्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कख¦ r. 1st cl. (ए) कखे (कखति) To laugh, to laugh at or deride; also कक्ख and खक्ख q. v.

"https://sa.wiktionary.org/w/index.php?title=कख&oldid=255704" इत्यस्माद् प्रतिप्राप्तम्