यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणम् क्ली, (कं शुभं कणतीति । क + कण शब्दे + कर्त्तरि अच्-पृषोदरादित्वात् णत्वम् ।) स्वन्यम- ख्यातहस्ताभरणम् । तत्पर्य्यायः । करभूषणम् २ ॥ इत्यमरः २ । ६ । १०८ ॥ कौशुकम् ३ । इति शब्दरत्नावली ॥ (यथा, भागवते ६ । १६ । ३० । “मृणालगौरं सितिवाससं स्फुरत् किरीटकेयूरकटित्रकङ्कणम्” ॥) हस्तसूत्रम् । मण्डनम् । शेखरम् । इति विश्वः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कण नपुं।

मणिबन्धभूषणम्

समानार्थक:कङ्कण,करभूषण

2।6।108।1।2

साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम्. स्त्रीकट्यां मेखला काञ्ची सप्तमी रशना तथा॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कण¦ न॰ कं शुभं कणति कम्--कण--अच्।

१ करभूषण,

२ भू-षणमात्रे च

३ शेखरे

४ हस्तसूत्रे च विश्वः
“सिन्दूरि-तानेकपकङ्कणङ्किताः” माघः
“उत्क्षिप्तं करकङ्कणद्वयमिदम्बद्धा दृढं मेखला” सा॰ द॰। कङ्कणशब्दस्य करभूषणार्थत्वे-ऽपि तत्काले करबृत्तित्वसूचनाय कर्ण्णावतंसे कर्णशब्दवत्करशब्दप्रयोगः। भूषणमात्रे
“के द्रुमास्ते क्व वा ग्रामे स-न्ति केन प्ररोपिताः। नाथ! मत्कङ्कणन्यस्तं येषां मुक्ताफलं फलम्” सा॰ द॰। कमित्यव्ययम् जलार्थकं तस्यकणः।

५ जलकणे पु॰।
“नितम्बे पत्राली नयनयुगलंकङ्कणभरम् मुखे हारावाप्तिः सतिलकमभूत् पाणिकमलम्। अरण्ये कर्ण्णाट! त्वदरिवनितानां विधिवशादपूर्ब्बाऽयंभूषविधिरजनि” उद्भटः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कण¦ mn. (-णः-णं)
1. A bracelet or ornament of the wrist.
2. A string or ribband tied round the wrist.
3. An ornament or trinket.
4. A crest. f. (-णी) A small bell or tinkling ornament; also किङ्किणी and कङ्कणीका। E. कं happily, agreeably, कण् to sound, or the reiterative form of कण and अच् affix, fem. affix ङीष्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणः [kaṅkaṇḥ] णम् [ṇam], णम् 1 A bracelet; दानेन पाणिर्न तु कङ्कणेन विभाति Bh.2.71; इदं सुवर्णकङ्कणं गृह्यताम् H.1.

The marriage-string (fastened round the wrist); अयमागृहीत- कमनीयकङ्कणः. (-करः) U.1.18; Māl.9.9; देव्यः कङ्कण- मोक्षणाय मिलिता राजन् वरः प्रेष्यताम् Mv.2.5.

An ornament in general.

A crest. -णः Water-spray; नितम्बे हाराली नयनयुगले कङ्कणभरम् Udb.

णी, कङ्कणीका A small bell or tinkling ornament.

An ornament furnished with bells. -Comp. -धरः, -रा A bridegroom; bride. -भूषण a. adorned with tinkling ornaments.-मणी f. the jewel in a bracelet.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कण n. ( अस्m. L. ) , ( कैComm. on Un2. iv , 24 ), a bracelet , ornament for the wrist , ring MBh. Bhartr2. Hit. etc.

कङ्कण n. a band or ribbon (tied round the wrist of a bride or bridegroom before marriage) Mcar.

कङ्कण n. an annual weapon MBh.

कङ्कण n. an ornament round the feet of an elephant MBh. iii , 15757

कङ्कण n. any ornament or trinket

कङ्कण n. a crest

कङ्कण m. N. of a teacher

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAṄKAṆA : A follower of Skandadeva. (Śloka 16, Chapter 46, Śalya Parva).


_______________________________
*9th word in left half of page 385 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कङ्कण&oldid=494336" इत्यस्माद् प्रतिप्राप्तम्