यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणी, स्त्री, (ककि गतौ घञ् कङ्कः तस्मिन् अणति- अण शब्दे ततः अच् गौरादित्वात् ङीष् । शक- ग्ध्वादिवत् सन्धिः । यद्वा कं सुखं कणति इति कण + पचाद्यच् ।) किङ्किणी । क्षुद्रघण्टिका । इत्यमरटीकायां भरतः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कणी f. an ornament furnished with bells L. (See. कक्षा; किङ्किणी.)

"https://sa.wiktionary.org/w/index.php?title=कङ्कणी&oldid=494337" इत्यस्माद् प्रतिप्राप्तम्