यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कत्रोटः, पुं, (कङ्कात् पक्षिविशेषात् आत्मानं त्राति । कङ्क + त्रा + अटन् पृषोदरादित्वात् साधुः । यद्वा कङ्कवत् त्रोटयति कङ्क + त्रुट् + णिच् + कर्त्तर्य्यच् ।) मत्स्यविशेषः । का~किला इति भाषा । तत्पर्य्यायः । जलव्यधः २ । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=कङ्कत्रोटः&oldid=121918" इत्यस्माद् प्रतिप्राप्तम्