यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कत्रोटिः, पुं, (कङ्कस्य त्रोटिरिव त्रोटिश्चञ्चुर्यस्य ।) मत्स्यविशेषः । का~किला इति भाषा । तत्पर्य्यायः । जजसूचिः २ । इति जटाधरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कत्रोटि¦ पु॰ कङ्कस्य त्रोटिरिव चञ्चुरस्य।

१ मत्स्यभेदे(कांकला)बा॰ अच् समा॰। कङ्कत्रोटोऽप्यत्र। स्त्रियां जातित्वात् ङीष्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कत्रोटि¦ m. (-टिः) A kind of a fish: see the preceding; also जलसूचि।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कत्रोटि/ कङ्क--त्रोटि m. id. L.

"https://sa.wiktionary.org/w/index.php?title=कङ्कत्रोटि&oldid=255818" इत्यस्माद् प्रतिप्राप्तम्