यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कत्रोटिः, पुं, (कङ्कस्य त्रोटिरिव त्रोटिश्चञ्चुर्यस्य ।) मत्स्यविशेषः । का~किला इति भाषा । तत्पर्य्यायः । जजसूचिः २ । इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=कङ्कत्रोटिः&oldid=121922" इत्यस्माद् प्रतिप्राप्तम्