यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कमाला, स्त्री, (कङ्कं चापल्यं करचाञ्चल्यं मलते धारयति । ककि चापल्ये + घञ् । कङ्क + मल धृतौ । मलधातोः उपपदे कर्म्मण्यण् टाप् च ।) करतालीवाद्यम् । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कमाला¦ स्त्री ककि--चापले घञ् कङ्कं चापल्यं करचाञ्चल्यंमलते धारयति मल--धृतौ अण् उप॰ स॰॥ करतालीवाद्येशब्दर॰ तत्र हि करचाषल्यात् तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कमाला¦ f. (-ला) Beating time by clapping the hands: see करताली।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कमाला/ कङ्क--माला f. beating time by clapping the hands W.

"https://sa.wiktionary.org/w/index.php?title=कङ्कमाला&oldid=255841" इत्यस्माद् प्रतिप्राप्तम्