यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्करम्, क्ली, (कं जलं कीर्य्यतेऽत्र । कं + कॄ आधारे अप् ।) तक्रम् । इति हेमचन्द्रः ॥

कङ्करः, त्रि, (कं सुखं किरति क्षिपतीति । कं + कॄ + अच् ।) कुत्सितः । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कर¦ त्रि॰ कं सुखं किरति क्षिपति कॄ--अच्। कुत्सिते हेमच॰। कंजलं धार्य्यतेऽत्र कम् + कॄ-आधारे अप्।

२ तक्रे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कर¦ mfn. (-रः-री-रं) Vile, bad. n. (-रं) Buttermilk mixed with water. See कञ्जर। E. क implying bad, or कं water, कर what does or makes.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कर [kaṅkara], a. [कं सुखं किरति क्षिपति कॄ-अच्] Bad, vile, despicable.

रम् Butter-milk (mixed with water).

A high number (= 1 niyutas).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कर mfn. vile , bad L.

कङ्कर n. buttermilk mixed with water L.

कङ्कर n. a particular high number Lalit.

"https://sa.wiktionary.org/w/index.php?title=कङ्कर&oldid=494344" इत्यस्माद् प्रतिप्राप्तम्